प्रति + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतितङ्किता
प्रतितङ्कितारौ
प्रतितङ्कितारः
मध्यम
प्रतितङ्कितासे
प्रतितङ्कितासाथे
प्रतितङ्किताध्वे
उत्तम
प्रतितङ्किताहे
प्रतितङ्कितास्वहे
प्रतितङ्कितास्महे