प्रति + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिततङ्के
प्रतिततङ्काते
प्रतिततङ्किरे
मध्यम
प्रतिततङ्किषे
प्रतिततङ्काथे
प्रतिततङ्किध्वे
उत्तम
प्रतिततङ्के
प्रतिततङ्किवहे
प्रतिततङ्किमहे