प्रति + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतितङ्केत् / प्रतितङ्केद्
प्रतितङ्केताम्
प्रतितङ्केयुः
मध्यम
प्रतितङ्केः
प्रतितङ्केतम्
प्रतितङ्केत
उत्तम
प्रतितङ्केयम्
प्रतितङ्केव
प्रतितङ्केम