प्रति + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतितङ्किता
प्रतितङ्कितारौ
प्रतितङ्कितारः
मध्यम
प्रतितङ्कितासि
प्रतितङ्कितास्थः
प्रतितङ्कितास्थ
उत्तम
प्रतितङ्कितास्मि
प्रतितङ्कितास्वः
प्रतितङ्कितास्मः