प्रति + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्यतङ्कीत् / प्रत्यतङ्कीद्
प्रत्यतङ्किष्टाम्
प्रत्यतङ्किषुः
मध्यम
प्रत्यतङ्कीः
प्रत्यतङ्किष्टम्
प्रत्यतङ्किष्ट
उत्तम
प्रत्यतङ्किषम्
प्रत्यतङ्किष्व
प्रत्यतङ्किष्म