प्रति + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिततङ्क
प्रतिततङ्कतुः
प्रतिततङ्कुः
मध्यम
प्रतिततङ्किथ
प्रतिततङ्कथुः
प्रतिततङ्क
उत्तम
प्रतिततङ्क
प्रतिततङ्किव
प्रतिततङ्किम