प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिचित्येत
प्रतिचित्येयाताम्
प्रतिचित्येरन्
मध्यम
प्रतिचित्येथाः
प्रतिचित्येयाथाम्
प्रतिचित्येध्वम्
उत्तम
प्रतिचित्येय
प्रतिचित्येवहि
प्रतिचित्येमहि