प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिचित्यताम्
प्रतिचित्येताम्
प्रतिचित्यन्ताम्
मध्यम
प्रतिचित्यस्व
प्रतिचित्येथाम्
प्रतिचित्यध्वम्
उत्तम
प्रतिचित्यै
प्रतिचित्यावहै
प्रतिचित्यामहै