प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिचेतिष्यते
प्रतिचेतिष्येते
प्रतिचेतिष्यन्ते
मध्यम
प्रतिचेतिष्यसे
प्रतिचेतिष्येथे
प्रतिचेतिष्यध्वे
उत्तम
प्रतिचेतिष्ये
प्रतिचेतिष्यावहे
प्रतिचेतिष्यामहे