प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिचिचिते
प्रतिचिचिताते
प्रतिचिचितिरे
मध्यम
प्रतिचिचितिषे
प्रतिचिचिताथे
प्रतिचिचितिध्वे
उत्तम
प्रतिचिचिते
प्रतिचिचितिवहे
प्रतिचिचितिमहे