प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिचित्यते
प्रतिचित्येते
प्रतिचित्यन्ते
मध्यम
प्रतिचित्यसे
प्रतिचित्येथे
प्रतिचित्यध्वे
उत्तम
प्रतिचित्ये
प्रतिचित्यावहे
प्रतिचित्यामहे