प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिचेतिषीष्ट
प्रतिचेतिषीयास्ताम्
प्रतिचेतिषीरन्
मध्यम
प्रतिचेतिषीष्ठाः
प्रतिचेतिषीयास्थाम्
प्रतिचेतिषीध्वम्
उत्तम
प्रतिचेतिषीय
प्रतिचेतिषीवहि
प्रतिचेतिषीमहि