प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचेतति
प्रतिचेततः
प्रतिचेतन्ति
मध्यम
प्रतिचेतसि
प्रतिचेतथः
प्रतिचेतथ
उत्तम
प्रतिचेतामि
प्रतिचेतावः
प्रतिचेतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचिचेत
प्रतिचिचिततुः
प्रतिचिचितुः
मध्यम
प्रतिचिचेतिथ
प्रतिचिचितथुः
प्रतिचिचित
उत्तम
प्रतिचिचेत
प्रतिचिचितिव
प्रतिचिचितिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचेतिता
प्रतिचेतितारौ
प्रतिचेतितारः
मध्यम
प्रतिचेतितासि
प्रतिचेतितास्थः
प्रतिचेतितास्थ
उत्तम
प्रतिचेतितास्मि
प्रतिचेतितास्वः
प्रतिचेतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचेतिष्यति
प्रतिचेतिष्यतः
प्रतिचेतिष्यन्ति
मध्यम
प्रतिचेतिष्यसि
प्रतिचेतिष्यथः
प्रतिचेतिष्यथ
उत्तम
प्रतिचेतिष्यामि
प्रतिचेतिष्यावः
प्रतिचेतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचेततात् / प्रतिचेतताद् / प्रतिचेततु
प्रतिचेतताम्
प्रतिचेतन्तु
मध्यम
प्रतिचेततात् / प्रतिचेतताद् / प्रतिचेत
प्रतिचेततम्
प्रतिचेतत
उत्तम
प्रतिचेतानि
प्रतिचेताव
प्रतिचेताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यचेतत् / प्रत्यचेतद्
प्रत्यचेतताम्
प्रत्यचेतन्
मध्यम
प्रत्यचेतः
प्रत्यचेततम्
प्रत्यचेतत
उत्तम
प्रत्यचेतम्
प्रत्यचेताव
प्रत्यचेताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचेतेत् / प्रतिचेतेद्
प्रतिचेतेताम्
प्रतिचेतेयुः
मध्यम
प्रतिचेतेः
प्रतिचेतेतम्
प्रतिचेतेत
उत्तम
प्रतिचेतेयम्
प्रतिचेतेव
प्रतिचेतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचित्यात् / प्रतिचित्याद्
प्रतिचित्यास्ताम्
प्रतिचित्यासुः
मध्यम
प्रतिचित्याः
प्रतिचित्यास्तम्
प्रतिचित्यास्त
उत्तम
प्रतिचित्यासम्
प्रतिचित्यास्व
प्रतिचित्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यचेतीत् / प्रत्यचेतीद्
प्रत्यचेतिष्टाम्
प्रत्यचेतिषुः
मध्यम
प्रत्यचेतीः
प्रत्यचेतिष्टम्
प्रत्यचेतिष्ट
उत्तम
प्रत्यचेतिषम्
प्रत्यचेतिष्व
प्रत्यचेतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यचेतिष्यत् / प्रत्यचेतिष्यद्
प्रत्यचेतिष्यताम्
प्रत्यचेतिष्यन्
मध्यम
प्रत्यचेतिष्यः
प्रत्यचेतिष्यतम्
प्रत्यचेतिष्यत
उत्तम
प्रत्यचेतिष्यम्
प्रत्यचेतिष्याव
प्रत्यचेतिष्याम