प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिचेतेत् / प्रतिचेतेद्
प्रतिचेतेताम्
प्रतिचेतेयुः
मध्यम
प्रतिचेतेः
प्रतिचेतेतम्
प्रतिचेतेत
उत्तम
प्रतिचेतेयम्
प्रतिचेतेव
प्रतिचेतेम