प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिचेतिष्यति
प्रतिचेतिष्यतः
प्रतिचेतिष्यन्ति
मध्यम
प्रतिचेतिष्यसि
प्रतिचेतिष्यथः
प्रतिचेतिष्यथ
उत्तम
प्रतिचेतिष्यामि
प्रतिचेतिष्यावः
प्रतिचेतिष्यामः