प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्यचेतिष्यत् / प्रत्यचेतिष्यद्
प्रत्यचेतिष्यताम्
प्रत्यचेतिष्यन्
मध्यम
प्रत्यचेतिष्यः
प्रत्यचेतिष्यतम्
प्रत्यचेतिष्यत
उत्तम
प्रत्यचेतिष्यम्
प्रत्यचेतिष्याव
प्रत्यचेतिष्याम