प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिचेतिता
प्रतिचेतितारौ
प्रतिचेतितारः
मध्यम
प्रतिचेतितासि
प्रतिचेतितास्थः
प्रतिचेतितास्थ
उत्तम
प्रतिचेतितास्मि
प्रतिचेतितास्वः
प्रतिचेतितास्मः