प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्यचेतीत् / प्रत्यचेतीद्
प्रत्यचेतिष्टाम्
प्रत्यचेतिषुः
मध्यम
प्रत्यचेतीः
प्रत्यचेतिष्टम्
प्रत्यचेतिष्ट
उत्तम
प्रत्यचेतिषम्
प्रत्यचेतिष्व
प्रत्यचेतिष्म