प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिचेतति
प्रतिचेततः
प्रतिचेतन्ति
मध्यम
प्रतिचेतसि
प्रतिचेतथः
प्रतिचेतथ
उत्तम
प्रतिचेतामि
प्रतिचेतावः
प्रतिचेतामः