प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्यचेतत् / प्रत्यचेतद्
प्रत्यचेतताम्
प्रत्यचेतन्
मध्यम
प्रत्यचेतः
प्रत्यचेततम्
प्रत्यचेतत
उत्तम
प्रत्यचेतम्
प्रत्यचेताव
प्रत्यचेताम