प्रति + ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्योखति
प्रत्योखतः
प्रत्योखन्ति
मध्यम
प्रत्योखसि
प्रत्योखथः
प्रत्योखथ
उत्तम
प्रत्योखामि
प्रत्योखावः
प्रत्योखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्योखाञ्चकार / प्रत्योखांचकार / प्रत्योखाम्बभूव / प्रत्योखांबभूव / प्रत्योखामास
प्रत्योखाञ्चक्रतुः / प्रत्योखांचक्रतुः / प्रत्योखाम्बभूवतुः / प्रत्योखांबभूवतुः / प्रत्योखामासतुः
प्रत्योखाञ्चक्रुः / प्रत्योखांचक्रुः / प्रत्योखाम्बभूवुः / प्रत्योखांबभूवुः / प्रत्योखामासुः
मध्यम
प्रत्योखाञ्चकर्थ / प्रत्योखांचकर्थ / प्रत्योखाम्बभूविथ / प्रत्योखांबभूविथ / प्रत्योखामासिथ
प्रत्योखाञ्चक्रथुः / प्रत्योखांचक्रथुः / प्रत्योखाम्बभूवथुः / प्रत्योखांबभूवथुः / प्रत्योखामासथुः
प्रत्योखाञ्चक्र / प्रत्योखांचक्र / प्रत्योखाम्बभूव / प्रत्योखांबभूव / प्रत्योखामास
उत्तम
प्रत्योखाञ्चकर / प्रत्योखांचकर / प्रत्योखाञ्चकार / प्रत्योखांचकार / प्रत्योखाम्बभूव / प्रत्योखांबभूव / प्रत्योखामास
प्रत्योखाञ्चकृव / प्रत्योखांचकृव / प्रत्योखाम्बभूविव / प्रत्योखांबभूविव / प्रत्योखामासिव
प्रत्योखाञ्चकृम / प्रत्योखांचकृम / प्रत्योखाम्बभूविम / प्रत्योखांबभूविम / प्रत्योखामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्योखिता
प्रत्योखितारौ
प्रत्योखितारः
मध्यम
प्रत्योखितासि
प्रत्योखितास्थः
प्रत्योखितास्थ
उत्तम
प्रत्योखितास्मि
प्रत्योखितास्वः
प्रत्योखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्योखिष्यति
प्रत्योखिष्यतः
प्रत्योखिष्यन्ति
मध्यम
प्रत्योखिष्यसि
प्रत्योखिष्यथः
प्रत्योखिष्यथ
उत्तम
प्रत्योखिष्यामि
प्रत्योखिष्यावः
प्रत्योखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्योखतात् / प्रत्योखताद् / प्रत्योखतु
प्रत्योखताम्
प्रत्योखन्तु
मध्यम
प्रत्योखतात् / प्रत्योखताद् / प्रत्योख
प्रत्योखतम्
प्रत्योखत
उत्तम
प्रत्योखानि
प्रत्योखाव
प्रत्योखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यौखत् / प्रत्यौखद्
प्रत्यौखताम्
प्रत्यौखन्
मध्यम
प्रत्यौखः
प्रत्यौखतम्
प्रत्यौखत
उत्तम
प्रत्यौखम्
प्रत्यौखाव
प्रत्यौखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्योखेत् / प्रत्योखेद्
प्रत्योखेताम्
प्रत्योखेयुः
मध्यम
प्रत्योखेः
प्रत्योखेतम्
प्रत्योखेत
उत्तम
प्रत्योखेयम्
प्रत्योखेव
प्रत्योखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्योख्यात् / प्रत्योख्याद्
प्रत्योख्यास्ताम्
प्रत्योख्यासुः
मध्यम
प्रत्योख्याः
प्रत्योख्यास्तम्
प्रत्योख्यास्त
उत्तम
प्रत्योख्यासम्
प्रत्योख्यास्व
प्रत्योख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यौखीत् / प्रत्यौखीद्
प्रत्यौखिष्टाम्
प्रत्यौखिषुः
मध्यम
प्रत्यौखीः
प्रत्यौखिष्टम्
प्रत्यौखिष्ट
उत्तम
प्रत्यौखिषम्
प्रत्यौखिष्व
प्रत्यौखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यौखिष्यत् / प्रत्यौखिष्यद्
प्रत्यौखिष्यताम्
प्रत्यौखिष्यन्
मध्यम
प्रत्यौखिष्यः
प्रत्यौखिष्यतम्
प्रत्यौखिष्यत
उत्तम
प्रत्यौखिष्यम्
प्रत्यौखिष्याव
प्रत्यौखिष्याम