प्रति + ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्योखाञ्चकार / प्रत्योखांचकार / प्रत्योखाम्बभूव / प्रत्योखांबभूव / प्रत्योखामास
प्रत्योखाञ्चक्रतुः / प्रत्योखांचक्रतुः / प्रत्योखाम्बभूवतुः / प्रत्योखांबभूवतुः / प्रत्योखामासतुः
प्रत्योखाञ्चक्रुः / प्रत्योखांचक्रुः / प्रत्योखाम्बभूवुः / प्रत्योखांबभूवुः / प्रत्योखामासुः
मध्यम
प्रत्योखाञ्चकर्थ / प्रत्योखांचकर्थ / प्रत्योखाम्बभूविथ / प्रत्योखांबभूविथ / प्रत्योखामासिथ
प्रत्योखाञ्चक्रथुः / प्रत्योखांचक्रथुः / प्रत्योखाम्बभूवथुः / प्रत्योखांबभूवथुः / प्रत्योखामासथुः
प्रत्योखाञ्चक्र / प्रत्योखांचक्र / प्रत्योखाम्बभूव / प्रत्योखांबभूव / प्रत्योखामास
उत्तम
प्रत्योखाञ्चकर / प्रत्योखांचकर / प्रत्योखाञ्चकार / प्रत्योखांचकार / प्रत्योखाम्बभूव / प्रत्योखांबभूव / प्रत्योखामास
प्रत्योखाञ्चकृव / प्रत्योखांचकृव / प्रत्योखाम्बभूविव / प्रत्योखांबभूविव / प्रत्योखामासिव
प्रत्योखाञ्चकृम / प्रत्योखांचकृम / प्रत्योखाम्बभूविम / प्रत्योखांबभूविम / प्रत्योखामासिम