प्रति + अन्त् धातुरूपाणि - अतिँ बन्धने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्तति
प्रत्यन्ततः
प्रत्यन्तन्ति
मध्यम
प्रत्यन्तसि
प्रत्यन्तथः
प्रत्यन्तथ
उत्तम
प्रत्यन्तामि
प्रत्यन्तावः
प्रत्यन्तामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यानन्त
प्रत्यानन्ततुः
प्रत्यानन्तुः
मध्यम
प्रत्यानन्तिथ
प्रत्यानन्तथुः
प्रत्यानन्त
उत्तम
प्रत्यानन्त
प्रत्यानन्तिव
प्रत्यानन्तिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्तिता
प्रत्यन्तितारौ
प्रत्यन्तितारः
मध्यम
प्रत्यन्तितासि
प्रत्यन्तितास्थः
प्रत्यन्तितास्थ
उत्तम
प्रत्यन्तितास्मि
प्रत्यन्तितास्वः
प्रत्यन्तितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्तिष्यति
प्रत्यन्तिष्यतः
प्रत्यन्तिष्यन्ति
मध्यम
प्रत्यन्तिष्यसि
प्रत्यन्तिष्यथः
प्रत्यन्तिष्यथ
उत्तम
प्रत्यन्तिष्यामि
प्रत्यन्तिष्यावः
प्रत्यन्तिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्ततात् / प्रत्यन्तताद् / प्रत्यन्ततु
प्रत्यन्तताम्
प्रत्यन्तन्तु
मध्यम
प्रत्यन्ततात् / प्रत्यन्तताद् / प्रत्यन्त
प्रत्यन्ततम्
प्रत्यन्तत
उत्तम
प्रत्यन्तानि
प्रत्यन्ताव
प्रत्यन्ताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यान्तत् / प्रत्यान्तद्
प्रत्यान्तताम्
प्रत्यान्तन्
मध्यम
प्रत्यान्तः
प्रत्यान्ततम्
प्रत्यान्तत
उत्तम
प्रत्यान्तम्
प्रत्यान्ताव
प्रत्यान्ताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्तेत् / प्रत्यन्तेद्
प्रत्यन्तेताम्
प्रत्यन्तेयुः
मध्यम
प्रत्यन्तेः
प्रत्यन्तेतम्
प्रत्यन्तेत
उत्तम
प्रत्यन्तेयम्
प्रत्यन्तेव
प्रत्यन्तेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्त्यात् / प्रत्यन्त्याद्
प्रत्यन्त्यास्ताम्
प्रत्यन्त्यासुः
मध्यम
प्रत्यन्त्याः
प्रत्यन्त्यास्तम्
प्रत्यन्त्यास्त
उत्तम
प्रत्यन्त्यासम्
प्रत्यन्त्यास्व
प्रत्यन्त्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यान्तीत् / प्रत्यान्तीद्
प्रत्यान्तिष्टाम्
प्रत्यान्तिषुः
मध्यम
प्रत्यान्तीः
प्रत्यान्तिष्टम्
प्रत्यान्तिष्ट
उत्तम
प्रत्यान्तिषम्
प्रत्यान्तिष्व
प्रत्यान्तिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यान्तिष्यत् / प्रत्यान्तिष्यद्
प्रत्यान्तिष्यताम्
प्रत्यान्तिष्यन्
मध्यम
प्रत्यान्तिष्यः
प्रत्यान्तिष्यतम्
प्रत्यान्तिष्यत
उत्तम
प्रत्यान्तिष्यम्
प्रत्यान्तिष्याव
प्रत्यान्तिष्याम