प्रति + अनु + भू धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

भू सत्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्यनुभाविष्यते / प्रत्यनुभविष्यते
प्रत्यनुभाविष्येते / प्रत्यनुभविष्येते
प्रत्यनुभाविष्यन्ते / प्रत्यनुभविष्यन्ते
मध्यम
प्रत्यनुभाविष्यसे / प्रत्यनुभविष्यसे
प्रत्यनुभाविष्येथे / प्रत्यनुभविष्येथे
प्रत्यनुभाविष्यध्वे / प्रत्यनुभविष्यध्वे
उत्तम
प्रत्यनुभाविष्ये / प्रत्यनुभविष्ये
प्रत्यनुभाविष्यावहे / प्रत्यनुभविष्यावहे
प्रत्यनुभाविष्यामहे / प्रत्यनुभविष्यामहे