प्रति + अनु + भू धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

भू सत्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्यन्वभाविष्यत / प्रत्यन्वभविष्यत
प्रत्यन्वभाविष्येताम् / प्रत्यन्वभविष्येताम्
प्रत्यन्वभाविष्यन्त / प्रत्यन्वभविष्यन्त
मध्यम
प्रत्यन्वभाविष्यथाः / प्रत्यन्वभविष्यथाः
प्रत्यन्वभाविष्येथाम् / प्रत्यन्वभविष्येथाम्
प्रत्यन्वभाविष्यध्वम् / प्रत्यन्वभविष्यध्वम्
उत्तम
प्रत्यन्वभाविष्ये / प्रत्यन्वभविष्ये
प्रत्यन्वभाविष्यावहि / प्रत्यन्वभविष्यावहि
प्रत्यन्वभाविष्यामहि / प्रत्यन्वभविष्यामहि