प्रति + अनु + भू धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

भू सत्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्यन्वभावि
प्रत्यन्वभाविषाताम् / प्रत्यन्वभविषाताम्
प्रत्यन्वभाविषत / प्रत्यन्वभविषत
मध्यम
प्रत्यन्वभाविष्ठाः / प्रत्यन्वभविष्ठाः
प्रत्यन्वभाविषाथाम् / प्रत्यन्वभविषाथाम्
प्रत्यन्वभाविढ्वम् / प्रत्यन्वभाविध्वम् / प्रत्यन्वभविढ्वम् / प्रत्यन्वभविध्वम्
उत्तम
प्रत्यन्वभाविषि / प्रत्यन्वभविषि
प्रत्यन्वभाविष्वहि / प्रत्यन्वभविष्वहि
प्रत्यन्वभाविष्महि / प्रत्यन्वभविष्महि