प्रति + अनु + भू धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

भू सत्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्यनुभाविषीष्ट / प्रत्यनुभविषीष्ट
प्रत्यनुभाविषीयास्ताम् / प्रत्यनुभविषीयास्ताम्
प्रत्यनुभाविषीरन् / प्रत्यनुभविषीरन्
मध्यम
प्रत्यनुभाविषीष्ठाः / प्रत्यनुभविषीष्ठाः
प्रत्यनुभाविषीयास्थाम् / प्रत्यनुभविषीयास्थाम्
प्रत्यनुभाविषीढ्वम् / प्रत्यनुभाविषीध्वम् / प्रत्यनुभविषीढ्वम् / प्रत्यनुभविषीध्वम्
उत्तम
प्रत्यनुभाविषीय / प्रत्यनुभविषीय
प्रत्यनुभाविषीवहि / प्रत्यनुभविषीवहि
प्रत्यनुभाविषीमहि / प्रत्यनुभविषीमहि