प्रति + अनु + भू धातुरूपाणि

भू सत्तायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभवति
प्रत्यनुभवतः
प्रत्यनुभवन्ति
मध्यम
प्रत्यनुभवसि
प्रत्यनुभवथः
प्रत्यनुभवथ
उत्तम
प्रत्यनुभवामि
प्रत्यनुभवावः
प्रत्यनुभवामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनुबभूव
प्रत्यनुबभूवतुः
प्रत्यनुबभूवुः
मध्यम
प्रत्यनुबभूविथ
प्रत्यनुबभूवथुः
प्रत्यनुबभूव
उत्तम
प्रत्यनुबभूव
प्रत्यनुबभूविव
प्रत्यनुबभूविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभविता
प्रत्यनुभवितारौ
प्रत्यनुभवितारः
मध्यम
प्रत्यनुभवितासि
प्रत्यनुभवितास्थः
प्रत्यनुभवितास्थ
उत्तम
प्रत्यनुभवितास्मि
प्रत्यनुभवितास्वः
प्रत्यनुभवितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभविष्यति
प्रत्यनुभविष्यतः
प्रत्यनुभविष्यन्ति
मध्यम
प्रत्यनुभविष्यसि
प्रत्यनुभविष्यथः
प्रत्यनुभविष्यथ
उत्तम
प्रत्यनुभविष्यामि
प्रत्यनुभविष्यावः
प्रत्यनुभविष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभवतात् / प्रत्यनुभवताद् / प्रत्यनुभवतु
प्रत्यनुभवताम्
प्रत्यनुभवन्तु
मध्यम
प्रत्यनुभवतात् / प्रत्यनुभवताद् / प्रत्यनुभव
प्रत्यनुभवतम्
प्रत्यनुभवत
उत्तम
प्रत्यनुभवानि
प्रत्यनुभवाव
प्रत्यनुभवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्वभवत् / प्रत्यन्वभवद्
प्रत्यन्वभवताम्
प्रत्यन्वभवन्
मध्यम
प्रत्यन्वभवः
प्रत्यन्वभवतम्
प्रत्यन्वभवत
उत्तम
प्रत्यन्वभवम्
प्रत्यन्वभवाव
प्रत्यन्वभवाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभवेत् / प्रत्यनुभवेद्
प्रत्यनुभवेताम्
प्रत्यनुभवेयुः
मध्यम
प्रत्यनुभवेः
प्रत्यनुभवेतम्
प्रत्यनुभवेत
उत्तम
प्रत्यनुभवेयम्
प्रत्यनुभवेव
प्रत्यनुभवेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभूयात् / प्रत्यनुभूयाद्
प्रत्यनुभूयास्ताम्
प्रत्यनुभूयासुः
मध्यम
प्रत्यनुभूयाः
प्रत्यनुभूयास्तम्
प्रत्यनुभूयास्त
उत्तम
प्रत्यनुभूयासम्
प्रत्यनुभूयास्व
प्रत्यनुभूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्वभूत् / प्रत्यन्वभूद्
प्रत्यन्वभूताम्
प्रत्यन्वभूवन्
मध्यम
प्रत्यन्वभूः
प्रत्यन्वभूतम्
प्रत्यन्वभूत
उत्तम
प्रत्यन्वभूवम्
प्रत्यन्वभूव
प्रत्यन्वभूम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्वभविष्यत् / प्रत्यन्वभविष्यद्
प्रत्यन्वभविष्यताम्
प्रत्यन्वभविष्यन्
मध्यम
प्रत्यन्वभविष्यः
प्रत्यन्वभविष्यतम्
प्रत्यन्वभविष्यत
उत्तम
प्रत्यन्वभविष्यम्
प्रत्यन्वभविष्याव
प्रत्यन्वभविष्याम