प्रच्छ् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

प्रछँ ज्ञीप्सायाम् - तुदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पृच्छ्यात् / पृच्छ्याद्
पृच्छ्यास्ताम्
पृच्छ्यासुः
मध्यम
पृच्छ्याः
पृच्छ्यास्तम्
पृच्छ्यास्त
उत्तम
पृच्छ्यासम्
पृच्छ्यास्व
पृच्छ्यास्म