पॄ धातुरूपाणि - पॄ पालनपूरणयोः - क्र्यादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पारिषीष्ट / परिषीष्ट / पूर्षीष्ट
पारिषीयास्ताम् / परिषीयास्ताम् / पूर्षीयास्ताम्
पारिषीरन् / परिषीरन् / पूर्षीरन्
मध्यम
पारिषीष्ठाः / परिषीष्ठाः / पूर्षीष्ठाः
पारिषीयास्थाम् / परिषीयास्थाम् / पूर्षीयास्थाम्
पारिषीढ्वम् / पारिषीध्वम् / परिषीढ्वम् / परिषीध्वम् / पूर्षीढ्वम्
उत्तम
पारिषीय / परिषीय / पूर्षीय
पारिषीवहि / परिषीवहि / पूर्षीवहि
पारिषीमहि / परिषीमहि / पूर्षीमहि