पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूवे / पूरयांबभूवे / पूरयामाहे / पुपूरे
पूरयाञ्चक्राते / पूरयांचक्राते / पूरयाम्बभूवाते / पूरयांबभूवाते / पूरयामासाते / पुपूराते
पूरयाञ्चक्रिरे / पूरयांचक्रिरे / पूरयाम्बभूविरे / पूरयांबभूविरे / पूरयामासिरे / पुपूरिरे
मध्यम
पूरयाञ्चकृषे / पूरयांचकृषे / पूरयाम्बभूविषे / पूरयांबभूविषे / पूरयामासिषे / पुपूरिषे
पूरयाञ्चक्राथे / पूरयांचक्राथे / पूरयाम्बभूवाथे / पूरयांबभूवाथे / पूरयामासाथे / पुपूराथे
पूरयाञ्चकृढ्वे / पूरयांचकृढ्वे / पूरयाम्बभूविध्वे / पूरयांबभूविध्वे / पूरयाम्बभूविढ्वे / पूरयांबभूविढ्वे / पूरयामासिध्वे / पुपूरिढ्वे / पुपूरिध्वे
उत्तम
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूवे / पूरयांबभूवे / पूरयामाहे / पुपूरे
पूरयाञ्चकृवहे / पूरयांचकृवहे / पूरयाम्बभूविवहे / पूरयांबभूविवहे / पूरयामासिवहे / पुपूरिवहे
पूरयाञ्चकृमहे / पूरयांचकृमहे / पूरयाम्बभूविमहे / पूरयांबभूविमहे / पूरयामासिमहे / पुपूरिमहे