पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूरिषीष्ट / पूरयिषीष्ट
पूरिषीयास्ताम् / पूरयिषीयास्ताम्
पूरिषीरन् / पूरयिषीरन्
मध्यम
पूरिषीष्ठाः / पूरयिषीष्ठाः
पूरिषीयास्थाम् / पूरयिषीयास्थाम्
पूरिषीढ्वम् / पूरिषीध्वम् / पूरयिषीढ्वम् / पूरयिषीध्वम्
उत्तम
पूरिषीय / पूरयिषीय
पूरिषीवहि / पूरयिषीवहि
पूरिषीमहि / पूरयिषीमहि