पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पूरयते / पूरते
पूरयेते / पूरेते
पूरयन्ते / पूरन्ते
मध्यम
पूरयसे / पूरसे
पूरयेथे / पूरेथे
पूरयध्वे / पूरध्वे
उत्तम
पूरये / पूरे
पूरयावहे / पूरावहे
पूरयामहे / पूरामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरे
पूरयाञ्चक्राते / पूरयांचक्राते / पूरयाम्बभूवतुः / पूरयांबभूवतुः / पूरयामासतुः / पुपूराते
पूरयाञ्चक्रिरे / पूरयांचक्रिरे / पूरयाम्बभूवुः / पूरयांबभूवुः / पूरयामासुः / पुपूरिरे
मध्यम
पूरयाञ्चकृषे / पूरयांचकृषे / पूरयाम्बभूविथ / पूरयांबभूविथ / पूरयामासिथ / पुपूरिषे
पूरयाञ्चक्राथे / पूरयांचक्राथे / पूरयाम्बभूवथुः / पूरयांबभूवथुः / पूरयामासथुः / पुपूराथे
पूरयाञ्चकृढ्वे / पूरयांचकृढ्वे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरिढ्वे / पुपूरिध्वे
उत्तम
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरे
पूरयाञ्चकृवहे / पूरयांचकृवहे / पूरयाम्बभूविव / पूरयांबभूविव / पूरयामासिव / पुपूरिवहे
पूरयाञ्चकृमहे / पूरयांचकृमहे / पूरयाम्बभूविम / पूरयांबभूविम / पूरयामासिम / पुपूरिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पूरयिता / पूरिता
पूरयितारौ / पूरितारौ
पूरयितारः / पूरितारः
मध्यम
पूरयितासे / पूरितासे
पूरयितासाथे / पूरितासाथे
पूरयिताध्वे / पूरिताध्वे
उत्तम
पूरयिताहे / पूरिताहे
पूरयितास्वहे / पूरितास्वहे
पूरयितास्महे / पूरितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पूरयिष्यते / पूरिष्यते
पूरयिष्येते / पूरिष्येते
पूरयिष्यन्ते / पूरिष्यन्ते
मध्यम
पूरयिष्यसे / पूरिष्यसे
पूरयिष्येथे / पूरिष्येथे
पूरयिष्यध्वे / पूरिष्यध्वे
उत्तम
पूरयिष्ये / पूरिष्ये
पूरयिष्यावहे / पूरिष्यावहे
पूरयिष्यामहे / पूरिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पूरयताम् / पूरताम्
पूरयेताम् / पूरेताम्
पूरयन्ताम् / पूरन्ताम्
मध्यम
पूरयस्व / पूरस्व
पूरयेथाम् / पूरेथाम्
पूरयध्वम् / पूरध्वम्
उत्तम
पूरयै / पूरै
पूरयावहै / पूरावहै
पूरयामहै / पूरामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूरयत / अपूरत
अपूरयेताम् / अपूरेताम्
अपूरयन्त / अपूरन्त
मध्यम
अपूरयथाः / अपूरथाः
अपूरयेथाम् / अपूरेथाम्
अपूरयध्वम् / अपूरध्वम्
उत्तम
अपूरये / अपूरे
अपूरयावहि / अपूरावहि
अपूरयामहि / अपूरामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूरयेत / पूरेत
पूरयेयाताम् / पूरेयाताम्
पूरयेरन् / पूरेरन्
मध्यम
पूरयेथाः / पूरेथाः
पूरयेयाथाम् / पूरेयाथाम्
पूरयेध्वम् / पूरेध्वम्
उत्तम
पूरयेय / पूरेय
पूरयेवहि / पूरेवहि
पूरयेमहि / पूरेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूरयिषीष्ट / पूरिषीष्ट
पूरयिषीयास्ताम् / पूरिषीयास्ताम्
पूरयिषीरन् / पूरिषीरन्
मध्यम
पूरयिषीष्ठाः / पूरिषीष्ठाः
पूरयिषीयास्थाम् / पूरिषीयास्थाम्
पूरयिषीढ्वम् / पूरयिषीध्वम् / पूरिषीढ्वम् / पूरिषीध्वम्
उत्तम
पूरयिषीय / पूरिषीय
पूरयिषीवहि / पूरिषीवहि
पूरयिषीमहि / पूरिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूपुरत / अपूरि / अपूरिष्ट
अपूपुरेताम् / अपूरिषाताम्
अपूपुरन्त / अपूरिषत
मध्यम
अपूपुरथाः / अपूरिष्ठाः
अपूपुरेथाम् / अपूरिषाथाम्
अपूपुरध्वम् / अपूरिढ्वम् / अपूरिध्वम्
उत्तम
अपूपुरे / अपूरिषि
अपूपुरावहि / अपूरिष्वहि
अपूपुरामहि / अपूरिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूरयिष्यत / अपूरिष्यत
अपूरयिष्येताम् / अपूरिष्येताम्
अपूरयिष्यन्त / अपूरिष्यन्त
मध्यम
अपूरयिष्यथाः / अपूरिष्यथाः
अपूरयिष्येथाम् / अपूरिष्येथाम्
अपूरयिष्यध्वम् / अपूरिष्यध्वम्
उत्तम
अपूरयिष्ये / अपूरिष्ये
अपूरयिष्यावहि / अपूरिष्यावहि
अपूरयिष्यामहि / अपूरिष्यामहि