पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूरयाञ्चकार / पूरयांचकार / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
पूरयाञ्चक्रतुः / पूरयांचक्रतुः / पूरयाम्बभूवतुः / पूरयांबभूवतुः / पूरयामासतुः / पुपूरतुः
पूरयाञ्चक्रुः / पूरयांचक्रुः / पूरयाम्बभूवुः / पूरयांबभूवुः / पूरयामासुः / पुपूरुः
मध्यम
पूरयाञ्चकर्थ / पूरयांचकर्थ / पूरयाम्बभूविथ / पूरयांबभूविथ / पूरयामासिथ / पुपूरिथ
पूरयाञ्चक्रथुः / पूरयांचक्रथुः / पूरयाम्बभूवथुः / पूरयांबभूवथुः / पूरयामासथुः / पुपूरथुः
पूरयाञ्चक्र / पूरयांचक्र / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
उत्तम
पूरयाञ्चकर / पूरयांचकर / पूरयाञ्चकार / पूरयांचकार / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
पूरयाञ्चकृव / पूरयांचकृव / पूरयाम्बभूविव / पूरयांबभूविव / पूरयामासिव / पुपूरिव
पूरयाञ्चकृम / पूरयांचकृम / पूरयाम्बभूविम / पूरयांबभूविम / पूरयामासिम / पुपूरिम