पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरे
पूरयाञ्चक्राते / पूरयांचक्राते / पूरयाम्बभूवतुः / पूरयांबभूवतुः / पूरयामासतुः / पुपूराते
पूरयाञ्चक्रिरे / पूरयांचक्रिरे / पूरयाम्बभूवुः / पूरयांबभूवुः / पूरयामासुः / पुपूरिरे
मध्यम
पूरयाञ्चकृषे / पूरयांचकृषे / पूरयाम्बभूविथ / पूरयांबभूविथ / पूरयामासिथ / पुपूरिषे
पूरयाञ्चक्राथे / पूरयांचक्राथे / पूरयाम्बभूवथुः / पूरयांबभूवथुः / पूरयामासथुः / पुपूराथे
पूरयाञ्चकृढ्वे / पूरयांचकृढ्वे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरिढ्वे / पुपूरिध्वे
उत्तम
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरे
पूरयाञ्चकृवहे / पूरयांचकृवहे / पूरयाम्बभूविव / पूरयांबभूविव / पूरयामासिव / पुपूरिवहे
पूरयाञ्चकृमहे / पूरयांचकृमहे / पूरयाम्बभूविम / पूरयांबभूविम / पूरयामासिम / पुपूरिमहे