परि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिश्विन्दते
परिश्विन्देते
परिश्विन्दन्ते
मध्यम
परिश्विन्दसे
परिश्विन्देथे
परिश्विन्दध्वे
उत्तम
परिश्विन्दे
परिश्विन्दावहे
परिश्विन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिशिश्विन्दे
परिशिश्विन्दाते
परिशिश्विन्दिरे
मध्यम
परिशिश्विन्दिषे
परिशिश्विन्दाथे
परिशिश्विन्दिध्वे
उत्तम
परिशिश्विन्दे
परिशिश्विन्दिवहे
परिशिश्विन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिश्विन्दिता
परिश्विन्दितारौ
परिश्विन्दितारः
मध्यम
परिश्विन्दितासे
परिश्विन्दितासाथे
परिश्विन्दिताध्वे
उत्तम
परिश्विन्दिताहे
परिश्विन्दितास्वहे
परिश्विन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिश्विन्दिष्यते
परिश्विन्दिष्येते
परिश्विन्दिष्यन्ते
मध्यम
परिश्विन्दिष्यसे
परिश्विन्दिष्येथे
परिश्विन्दिष्यध्वे
उत्तम
परिश्विन्दिष्ये
परिश्विन्दिष्यावहे
परिश्विन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिश्विन्दताम्
परिश्विन्देताम्
परिश्विन्दन्ताम्
मध्यम
परिश्विन्दस्व
परिश्विन्देथाम्
परिश्विन्दध्वम्
उत्तम
परिश्विन्दै
परिश्विन्दावहै
परिश्विन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यश्विन्दत
पर्यश्विन्देताम्
पर्यश्विन्दन्त
मध्यम
पर्यश्विन्दथाः
पर्यश्विन्देथाम्
पर्यश्विन्दध्वम्
उत्तम
पर्यश्विन्दे
पर्यश्विन्दावहि
पर्यश्विन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिश्विन्देत
परिश्विन्देयाताम्
परिश्विन्देरन्
मध्यम
परिश्विन्देथाः
परिश्विन्देयाथाम्
परिश्विन्देध्वम्
उत्तम
परिश्विन्देय
परिश्विन्देवहि
परिश्विन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिश्विन्दिषीष्ट
परिश्विन्दिषीयास्ताम्
परिश्विन्दिषीरन्
मध्यम
परिश्विन्दिषीष्ठाः
परिश्विन्दिषीयास्थाम्
परिश्विन्दिषीध्वम्
उत्तम
परिश्विन्दिषीय
परिश्विन्दिषीवहि
परिश्विन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यश्विन्दिष्ट
पर्यश्विन्दिषाताम्
पर्यश्विन्दिषत
मध्यम
पर्यश्विन्दिष्ठाः
पर्यश्विन्दिषाथाम्
पर्यश्विन्दिढ्वम्
उत्तम
पर्यश्विन्दिषि
पर्यश्विन्दिष्वहि
पर्यश्विन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यश्विन्दिष्यत
पर्यश्विन्दिष्येताम्
पर्यश्विन्दिष्यन्त
मध्यम
पर्यश्विन्दिष्यथाः
पर्यश्विन्दिष्येथाम्
पर्यश्विन्दिष्यध्वम्
उत्तम
पर्यश्विन्दिष्ये
पर्यश्विन्दिष्यावहि
पर्यश्विन्दिष्यामहि