परि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिश्विन्दिता
परिश्विन्दितारौ
परिश्विन्दितारः
मध्यम
परिश्विन्दितासे
परिश्विन्दितासाथे
परिश्विन्दिताध्वे
उत्तम
परिश्विन्दिताहे
परिश्विन्दितास्वहे
परिश्विन्दितास्महे