परि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यश्विन्दत
पर्यश्विन्देताम्
पर्यश्विन्दन्त
मध्यम
पर्यश्विन्दथाः
पर्यश्विन्देथाम्
पर्यश्विन्दध्वम्
उत्तम
पर्यश्विन्दे
पर्यश्विन्दावहि
पर्यश्विन्दामहि