परि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिश्विन्दिषीष्ट
परिश्विन्दिषीयास्ताम्
परिश्विन्दिषीरन्
मध्यम
परिश्विन्दिषीष्ठाः
परिश्विन्दिषीयास्थाम्
परिश्विन्दिषीध्वम्
उत्तम
परिश्विन्दिषीय
परिश्विन्दिषीवहि
परिश्विन्दिषीमहि