परि + श्लङ्क् + यङ्लुक् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
परिशाश्लङ्क्यात् / परिशाश्लङ्क्याद्
परिशाश्लङ्क्याताम्
परिशाश्लङ्क्युः
मध्यम
परिशाश्लङ्क्याः
परिशाश्लङ्क्यातम्
परिशाश्लङ्क्यात
उत्तम
परिशाश्लङ्क्याम्
परिशाश्लङ्क्याव
परिशाश्लङ्क्याम