परि + वङ्ख् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिवङ्खति
परिवङ्खतः
परिवङ्खन्ति
मध्यम
परिवङ्खसि
परिवङ्खथः
परिवङ्खथ
उत्तम
परिवङ्खामि
परिवङ्खावः
परिवङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिववङ्ख
परिववङ्खतुः
परिववङ्खुः
मध्यम
परिववङ्खिथ
परिववङ्खथुः
परिववङ्ख
उत्तम
परिववङ्ख
परिववङ्खिव
परिववङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिवङ्खिता
परिवङ्खितारौ
परिवङ्खितारः
मध्यम
परिवङ्खितासि
परिवङ्खितास्थः
परिवङ्खितास्थ
उत्तम
परिवङ्खितास्मि
परिवङ्खितास्वः
परिवङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिवङ्खिष्यति
परिवङ्खिष्यतः
परिवङ्खिष्यन्ति
मध्यम
परिवङ्खिष्यसि
परिवङ्खिष्यथः
परिवङ्खिष्यथ
उत्तम
परिवङ्खिष्यामि
परिवङ्खिष्यावः
परिवङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिवङ्खतात् / परिवङ्खताद् / परिवङ्खतु
परिवङ्खताम्
परिवङ्खन्तु
मध्यम
परिवङ्खतात् / परिवङ्खताद् / परिवङ्ख
परिवङ्खतम्
परिवङ्खत
उत्तम
परिवङ्खाणि
परिवङ्खाव
परिवङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यवङ्खत् / पर्यवङ्खद्
पर्यवङ्खताम्
पर्यवङ्खन्
मध्यम
पर्यवङ्खः
पर्यवङ्खतम्
पर्यवङ्खत
उत्तम
पर्यवङ्खम्
पर्यवङ्खाव
पर्यवङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिवङ्खेत् / परिवङ्खेद्
परिवङ्खेताम्
परिवङ्खेयुः
मध्यम
परिवङ्खेः
परिवङ्खेतम्
परिवङ्खेत
उत्तम
परिवङ्खेयम्
परिवङ्खेव
परिवङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिवङ्ख्यात् / परिवङ्ख्याद्
परिवङ्ख्यास्ताम्
परिवङ्ख्यासुः
मध्यम
परिवङ्ख्याः
परिवङ्ख्यास्तम्
परिवङ्ख्यास्त
उत्तम
परिवङ्ख्यासम्
परिवङ्ख्यास्व
परिवङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यवङ्खीत् / पर्यवङ्खीद्
पर्यवङ्खिष्टाम्
पर्यवङ्खिषुः
मध्यम
पर्यवङ्खीः
पर्यवङ्खिष्टम्
पर्यवङ्खिष्ट
उत्तम
पर्यवङ्खिषम्
पर्यवङ्खिष्व
पर्यवङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यवङ्खिष्यत् / पर्यवङ्खिष्यद्
पर्यवङ्खिष्यताम्
पर्यवङ्खिष्यन्
मध्यम
पर्यवङ्खिष्यः
पर्यवङ्खिष्यतम्
पर्यवङ्खिष्यत
उत्तम
पर्यवङ्खिष्यम्
पर्यवङ्खिष्याव
पर्यवङ्खिष्याम