परि + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबुक्कति
परिबुक्कतः
परिबुक्कन्ति
मध्यम
परिबुक्कसि
परिबुक्कथः
परिबुक्कथ
उत्तम
परिबुक्कामि
परिबुक्कावः
परिबुक्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबुबुक्क
परिबुबुक्कतुः
परिबुबुक्कुः
मध्यम
परिबुबुक्किथ
परिबुबुक्कथुः
परिबुबुक्क
उत्तम
परिबुबुक्क
परिबुबुक्किव
परिबुबुक्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबुक्किता
परिबुक्कितारौ
परिबुक्कितारः
मध्यम
परिबुक्कितासि
परिबुक्कितास्थः
परिबुक्कितास्थ
उत्तम
परिबुक्कितास्मि
परिबुक्कितास्वः
परिबुक्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबुक्किष्यति
परिबुक्किष्यतः
परिबुक्किष्यन्ति
मध्यम
परिबुक्किष्यसि
परिबुक्किष्यथः
परिबुक्किष्यथ
उत्तम
परिबुक्किष्यामि
परिबुक्किष्यावः
परिबुक्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबुक्कतात् / परिबुक्कताद् / परिबुक्कतु
परिबुक्कताम्
परिबुक्कन्तु
मध्यम
परिबुक्कतात् / परिबुक्कताद् / परिबुक्क
परिबुक्कतम्
परिबुक्कत
उत्तम
परिबुक्काणि
परिबुक्काव
परिबुक्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यबुक्कत् / पर्यबुक्कद्
पर्यबुक्कताम्
पर्यबुक्कन्
मध्यम
पर्यबुक्कः
पर्यबुक्कतम्
पर्यबुक्कत
उत्तम
पर्यबुक्कम्
पर्यबुक्काव
पर्यबुक्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिबुक्केत् / परिबुक्केद्
परिबुक्केताम्
परिबुक्केयुः
मध्यम
परिबुक्केः
परिबुक्केतम्
परिबुक्केत
उत्तम
परिबुक्केयम्
परिबुक्केव
परिबुक्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिबुक्क्यात् / परिबुक्क्याद्
परिबुक्क्यास्ताम्
परिबुक्क्यासुः
मध्यम
परिबुक्क्याः
परिबुक्क्यास्तम्
परिबुक्क्यास्त
उत्तम
परिबुक्क्यासम्
परिबुक्क्यास्व
परिबुक्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यबुक्कीत् / पर्यबुक्कीद्
पर्यबुक्किष्टाम्
पर्यबुक्किषुः
मध्यम
पर्यबुक्कीः
पर्यबुक्किष्टम्
पर्यबुक्किष्ट
उत्तम
पर्यबुक्किषम्
पर्यबुक्किष्व
पर्यबुक्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यबुक्किष्यत् / पर्यबुक्किष्यद्
पर्यबुक्किष्यताम्
पर्यबुक्किष्यन्
मध्यम
पर्यबुक्किष्यः
पर्यबुक्किष्यतम्
पर्यबुक्किष्यत
उत्तम
पर्यबुक्किष्यम्
पर्यबुक्किष्याव
पर्यबुक्किष्याम