परि + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिबुक्किता
परिबुक्कितारौ
परिबुक्कितारः
मध्यम
परिबुक्कितासि
परिबुक्कितास्थः
परिबुक्कितास्थ
उत्तम
परिबुक्कितास्मि
परिबुक्कितास्वः
परिबुक्कितास्मः