परि + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिबुक्क्यात् / परिबुक्क्याद्
परिबुक्क्यास्ताम्
परिबुक्क्यासुः
मध्यम
परिबुक्क्याः
परिबुक्क्यास्तम्
परिबुक्क्यास्त
उत्तम
परिबुक्क्यासम्
परिबुक्क्यास्व
परिबुक्क्यास्म