परि + बाध् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

बाधृँ लोडने विलोडने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिबाध्येत
परिबाध्येयाताम्
परिबाध्येरन्
मध्यम
परिबाध्येथाः
परिबाध्येयाथाम्
परिबाध्येध्वम्
उत्तम
परिबाध्येय
परिबाध्येवहि
परिबाध्येमहि