परि + बाध् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

बाधृँ लोडने विलोडने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यबाधिष्यत
पर्यबाधिष्येताम्
पर्यबाधिष्यन्त
मध्यम
पर्यबाधिष्यथाः
पर्यबाधिष्येथाम्
पर्यबाधिष्यध्वम्
उत्तम
पर्यबाधिष्ये
पर्यबाधिष्यावहि
पर्यबाधिष्यामहि