परि + बाध् धातुरूपाणि - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

बाधृँ लोडने विलोडने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यबाध्यत
पर्यबाध्येताम्
पर्यबाध्यन्त
मध्यम
पर्यबाध्यथाः
पर्यबाध्येथाम्
पर्यबाध्यध्वम्
उत्तम
पर्यबाध्ये
पर्यबाध्यावहि
पर्यबाध्यामहि