परि + बाध् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

बाधृँ लोडने विलोडने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिबाधिषीष्ट
परिबाधिषीयास्ताम्
परिबाधिषीरन्
मध्यम
परिबाधिषीष्ठाः
परिबाधिषीयास्थाम्
परिबाधिषीध्वम्
उत्तम
परिबाधिषीय
परिबाधिषीवहि
परिबाधिषीमहि