परि + बाध् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

बाधृँ लोडने विलोडने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिबाधिता
परिबाधितारौ
परिबाधितारः
मध्यम
परिबाधितासे
परिबाधितासाथे
परिबाधिताध्वे
उत्तम
परिबाधिताहे
परिबाधितास्वहे
परिबाधितास्महे