परि + नद् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिणद्येत
परिणद्येयाताम्
परिणद्येरन्
मध्यम
परिणद्येथाः
परिणद्येयाथाम्
परिणद्येध्वम्
उत्तम
परिणद्येय
परिणद्येवहि
परिणद्येमहि